प्रतिलिपिविधा

DivMagic इत्यस्य प्रतिलिपिविधिं परिवर्तयन्तु । तत्र द्वौ विकल्पौ स्तः : Exact Copy तथा Adaptable Copy इति ।

पूर्वनिर्धारितमूल्यम् : अनुकूलनीयप्रतिलिपिः

अधिकांश-उपयोग-प्रकरणानाम् कृते 'Adaptable' Copy इत्यस्य उपयोगं वयं बहु अनुशंसयामः । अधिकविवरणार्थं अधोलिखितं व्याख्यानं पश्यन्तु।

प्रतिलिपिविधा

अनुकूलनीय प्रतिलिपि

अनुकूलनीयप्रतिलिपिविधिः DivMagic इत्यस्य अभिनवः दृष्टिकोणः अस्ति यत् जालतत्त्वान् एकस्मिन् प्रकारेण गृहीतुं शक्नोति यत् अनुकूलितं भवति तथा च भवतः परियोजनासु एकीकरणाय सज्जं भवति।

पूर्वनिर्धारितविकल्परूपेण डिजाइनं कृतं, बुद्धिमान्शैलीअनुकूलनस्य कारणात् उपयोगप्रकरणानाम् विस्तृतपरिधिषु अनुशंसितम् अस्ति ।

Adaptable copy mode इत्यस्य उपयोगेन यदा कदा स्रोतात् किञ्चित् भिन्नाः दृश्यन्ते इति शैल्याः परिणामः भवितुम् अर्हति । तथापि एषः व्यभिचारः अभिप्रायात्मकः एव ।

DivMagic इत्यस्य उद्देश्यं एकं आउटपुट् प्रदातुं वर्तते यत् केवलं प्रत्यक्षप्रतिलिपिः न भवति, अपितु मूलस्य उन्नतं अनुकूलनीयं च संस्करणं भवति । इदं भवन्तं निर्माणार्थं आधारं ददाति, न तु कार्यं कर्तुं कठोरशैलीं ।

कथं कार्यं करोति ?

तत्त्वेन सह सम्बद्धं प्रत्येकं एकं शैलीविशेषणं गृहीतुं स्थाने, Adaptable मोड् शैल्याः विश्लेषणं करोति तथा च चयनात्मकरूपेण केवलं आवश्यकानि एव धारयति

एतेन स्वच्छतरं, अधिकं संकुचितं, प्रबन्धनीयं च कोडनिर्गमं भवति ।

DivMagic इत्यस्य लक्ष्यं भवतः विकासप्रक्रियायाः महत्त्वपूर्णतया सरलं द्रुतं च कर्तुं वर्तते। अनुकूलप्रतिलिपिविधिः तस्य प्रमुखः भागः अस्ति ।

लाभाः:

अनुकूलितनिर्गमः : समग्रसङ्केतमात्रा न्यूनीकरोति, येन भवद्भ्यः स्वस्य आवश्यकतानुसारं उत्पादनं अनुकूलितं कर्तुं सुलभं भवति ।

सटीक प्रतिलिपिः

सटीकविधिः शैल्याः कठोरप्रतिलिपिं प्रदाति । इदं उपयोगप्रकरणानाम् कृते निर्मितम् अस्ति यत्र भवद्भिः तत्त्वेन सह सम्बद्धं प्रत्येकं एकं शैलीविशेषणं गृहीतव्यम् ।

यत्र Adaptable Copy मोड् इष्टं आउटपुट् न उत्पादयति तत्र भवान् Exact Copy मोड् इत्यस्य उपयोगं कर्तुं प्रयतितुं शक्नोति ।

© 2024 DivMagic, Inc. सर्वे अधिकाराः सुरक्षिताः।