
AI तथा चॅटैग्पिट् इत्यस्य प्रभावः शिक्षायां: MIT इत्यस्य अध्ययनस्य अन्वेषणम्
कृत्रिमबुद्धिः (AI) अस्माकं दैनन्दिनजीवनस्य भागः अधिकतया भवति, यत्र शिक्षासहिताः विविधाः क्षेत्राणि व्याप्नोति। एमआईटी-संस्थायाः मीडिया-प्रयोगशालायाः शोधकर्तृभिः अद्यतन-अध्ययनेन छात्राणां समीक्षात्मक-चिन्तन-कौशलस्य उपरि गैट्-पर्ट् इत्यादीनां एआइ-उपकरणानाम् सम्भाव्य-प्रभावानाम् विषये चिन्ता उत्पन्ना अस्ति
MIT अध्ययन को समझना
अध्ययन अवलोकनम् .
एमआईटी मीडिया प्रयोगशालायां बोस्टन्-क्षेत्रात् १८ तः ३९ वर्षाणि यावत् ५४ प्रतिभागिनः सन्ति इति अध्ययनं कृतम् । एतेषां व्यक्तिनां त्रयः समूहाः विभक्ताः आसन्: एकः chatgpt इत्यस्य उपयोगं निबन्धं, अन्यं गूगलस्य अन्वेषणयन्त्रस्य उपयोगं करोति, तथा च एकः नियन्त्रणसमूहः निबन्धलेखनं विना किमपि AI सहायतां करोति। शोधकर्तारः 32 क्षेत्रेषु EEG इत्यस्य उपयोगेन मस्तिष्कस्य गतिविधिं निरीक्षणं कृतवन्तः येन संलग्नतायाः संज्ञानात्मकप्रक्रियाणां च आकलनाय 32 क्षेत्रेषु EEG इत्यस्य उपयोगेन।
कुंजी निष्कर्ष
-
मस्तिष्क मस्तिष्क सङ्गति: चैटैग्पिट का उपयोग करके प्रतिभागियों को अन्य समूहों की तुलना में कम मस्तिष्क गतिविधि प्रदर्शित किया, जिसमें कम किया गया, जो कताए गए संज्ञानात्मक सगाई का दर्शाते हैं।
-
Decline in original thought: कालान्तरे, Chatgpt उपयोक्तारः AI साधनस्य उपरि अधिकं निर्भरं कर्तुं प्रवृत्तिं दर्शितवन्तः, येन पुनरावर्तकं न्यूनं च मूलसामग्री भवति।
-
संभाव्य प्रभाव: अध्ययनेन सूचितं यत् निबन्धलेखन इत्यादीनां कार्याणां कृते AI इत्यस्य उपरि अत्यधिकं निर्भरता समीक्षात्मकचिन्तनस्य स्मृतिसमायोजनस्य च विकासे बाधां जनयितुं शक्नोति।
शिक्षा के लिए निहितार्थ
irersion of critical think कौशल
अध्ययनस्य निष्कर्षाः छात्राणां मध्ये आलोचनात्मकचिन्तनक्षमतां क्षीणं करणस्य एआइ-उपकरणानाम् एकं सम्भाव्यं जोखिमं प्रकाशयन्ति। यदा छात्राः विचारान् सामग्रीं च जनयितुं AI इत्यस्य उपरि निर्भराः भवन्ति तदा ते शोध, विश्लेषण, मौलिकचिन्तनेषु च सम्बद्धानां संज्ञानात्मकप्रक्रियाणां त्यागं कर्तुं शक्नुवन्ति।
प्रौद्योगिकी पर अतिसंपरण .
तत्र वर्धमानः चिन्ता अस्ति यत् छात्राः एआइ-उपकरणानाम् उपरि अति-निर्भराः भवेयुः, येन समस्या-निराकरण-स्वतन्त्र-चिन्तन-आदि-आवश्यक-कौशलस्य न्यूनता भवति |. एतेन अतिसरलता तेषां शिक्षणसामग्रीभिः सह गभीरं संलग्नं कर्तुं तेषां क्षमतां प्रभावितं कर्तुं शक्नोति तथा च विषयाणां व्यापकं अवगमनं विकसितुं शक्नोति।
शिक्षा में AI एकीकरण संतुलित करना
उत्तरदायी उपयोग को प्रोत्साहित करना
शिक्षाविदः नीतिनिर्मातारः च शैक्षिकपरिवेशेषु AI इत्यस्य उत्तरदायी उपयोगं प्रवर्तयितुं अर्हन्ति। अस्मिन् एआइ-उपकरणस्य कदा कथं च उपयोगः कर्तव्यः इति स्पष्टमार्गदर्शिकानां निर्धारणं भवति, येन ते पारम्परिकशिक्षणपद्धतीनां स्थाने न अपितु पूरयन्ति इति सुनिश्चितं भवति ।
आलोचनात्मक चिन्तन का पोषण
पाठ्यक्रमस्य डिजाइनं कर्तुं महत्त्वपूर्णं यत् समीक्षात्मकं चिन्तनं समस्यानिराकरणकौशलं च प्रोत्साहयति। यद्यपि AI बहुमूल्यं संसाधनं भवितुम् अर्हति तथापि शिक्षणप्रक्रियायां मानवसंज्ञानस्य सृजनशीलतायाः च महत्त्वं न न्यूनीकर्तव्यम्।
निरन्तर निगरानी एवं शोध
शिक्षायां एआइ-रोगस्य दीर्घकालीनप्रभावं ज्ञातुं सततं शोधं अत्यावश्यकम् अस्ति । शैक्षिकसंस्थाः एआइ-उपकरणानाम् प्रभावस्य निरीक्षणार्थं शोधकर्तृभिः सह सहकार्यं कुर्वन्तु तथा च तदनुसारं शिक्षण-रणनीतयः समायोजयन्तु।
निगमन
एआइ-उपकरणानाम् एकीकरणेन चॅटग्प्ट् इत्यादीनां साधनानां एकीकरणेन अवसराः आव्हानानि च प्रददाति । यद्यपि ते शिक्षण-अनुभवं वर्धयितुं शक्नुवन्ति, तथापि सम्भाव्य-दोषाणां विषये जागरूकाः भवितुं महत्त्वपूर्णम्, यथा समीक्षात्मक-चिन्तन-कौशलस्य क्षरणम्। उत्तरदायी उपयोग को बढ़ावा देकर तथा आलोचनात्मक चिन्तन को बढ़ावा देने के लिए, शिक्षाविद ए आई के लाभों को सदुपयोग कर सकते हैं, जबकि इसके जोखिम को शमन कर रहे हैं।
अग्रे पठनम् .
शिक्षायां AI इत्यस्य भूमिकायाः अधिकान् अन्वेषणानाम् कृते निम्नलिखितलेखानां अन्वेषणं विचारयन्तु:
-
_____ .
-
1 .
-
2 .
एते संसाधनाः शैक्षिकपरिवेशेषु AI इत्यस्य विकसितभूमिकायाः विषये विविधदृष्टिकोणं प्रददति।