उत्तम अभ्यास | दिवजादू

DivMagic इत्यस्य अधिकतमं लाभं प्राप्तुं युक्तयः युक्तयः च

1. चल-प्रथमं कार्यं कुर्वन्तु

पुच्छवायुः सदृशः, प्रथमं चलयन्त्राणि लक्ष्यं कुर्वन्तु ततः बृहत्तरपर्देषु शैल्याः योजयन्तु । एतेन भवन्तः शैल्याः प्रतिलिपिं परिवर्तयितुं च बहु शीघ्रं सुलभतया च सहायकाः भविष्यन्ति ।

DivMagic एकं तत्त्वं यथा भवन्तः ब्राउजर् मध्ये पश्यन्ति तथा परिवर्तयति । यदि भवतां समीपे विशालः पटलः अस्ति तर्हि प्रतिलिपिकृताः शैल्याः विशालपर्दे कृते भविष्यन्ति तथा च तस्य पटलस्य आकारस्य कृते मार्जिन, पैडिंग्, अन्यशैल्याः च समाविष्टाः भविष्यन्ति ।

बृहत्पर्दे शैल्याः प्रतिलिपिं कर्तुं स्थाने स्वस्य ब्राउजर् इत्यस्य आकारं लघुतरं आकारं परिवर्त्य तस्य पटलस्य आकारस्य शैल्याः प्रतिलिपिं कुर्वन्तु । ततः, बृहत्तरपर्देषु शैल्याः योजयन्तु ।

2. पृष्ठभूमिं प्रति ध्यानं ददातु

यदा भवान् कञ्चन तत्त्वस्य प्रतिलिपिं करोति तदा DivMagic पृष्ठभूमिवर्णस्य प्रतिलिपिं करिष्यति । परन्तु कस्यचित् तत्त्वस्य पृष्ठभूमिवर्णः मातापितृतत्त्वात् आगच्छति इति सम्भवति ।

यदि भवान् कञ्चन तत्त्वस्य प्रतिलिपिं करोति तथा च पृष्ठभूमिवर्णः प्रतिलिपितः नास्ति तर्हि पृष्ठभूमिवर्णस्य कृते मातापितृतत्त्वं परीक्ष्यताम् ।

3. grid तत्त्वेषु ध्यानं ददातु

DivMagic एकं तत्त्वं यथा भवन्तः स्वस्य ब्राउजर् मध्ये पश्यन्ति तथा प्रतिलिपिं करोति । grid तत्त्वेषु बहुधा शैल्याः सन्ति ये view size dependent भवन्ति ।

यदि भवान् grid तत्त्वस्य प्रतिलिपिं करोति तथा च प्रतिलिपिकृतः कोडः सम्यक् न प्रदर्शयति तर्हि grid शैलीं flex इति परिवर्तयितुं प्रयतस्व

अधिकांशतया grid शैलीं flex इति परिवर्त्य कतिपयानि शैल्यानि (उदाहरणम्: flex-row, flex-col) योजयित्वा भवन्तः समानं परिणामं प्राप्नुयुः ।

© 2024 DivMagic, Inc. सर्वे अधिकाराः सुरक्षिताः।